B 153-8 Śāradātilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 153/8
Title: Śāradātilaka
Dimensions: 39 x 11.5 cm x 79 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 812
Acc No.: NAK 1/100
Remarks:


Reel No. B 153-8 Inventory No. 62304

Title Śāradātilakaṭīkāsaṃpradāyadyotini

Author Śrīgopālāśrama

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 147a, no. 5454

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 39.0 x 11.5 cm

Folios 79

Lines per Folio 11

Foliation figures in middle right-hand margin of the verso.

Scribe Bājadaivajña Bṛṣabhadhvaja

Date of Copying NS 812

King Bhūpālendra[Malla]

Place of Deposit NAK

Accession No. 1/100

Manuscript Features

Excerpts

Beginning

oṃ namo vighnanivāraṇāyai ||

brahmāvidhānaparamāṃtaramūlakakṣāt

saṃpreraṇāc ca raṇam etya samīraṇena |

yā bhāsate vividhavarṇṇamayī parān tāṃ

niḥśeṣalokajananīṃ prabhajāmi vācaṃ ||

prādi(!)śitasya granthasya nirbighnaparisamāptipracayagamanābhyāṃ śiṣṭācāraparaṃparāprāptaṃ viṣayaprayojanasaṃbaṃdhādhikārirūpānubaṃdhacatuṣṭayapradarśanapūrvvakaṃ viśiṣṭeṣṭadevatāśīrlakṣaṇaṃ maṃgalam ātanoti nityānandeti  || (fol. 1v1–2)

End

atrādyaḥ paṭalaḥ sṛṣṭipratipādakatvena mūlaprakṛtipratipādakatvena ca mūlaprakṛtipratipādanaparaḥ | madhyatrayoviṃśatipaṭalaḥ prakṛtivikṛtipratipādanaparāḥ | antyapaṭalas tu prakṛtivikṛtivyatiriktapuruṣapratipādanaparaḥ ||

evaṃ paṃcaviṃśatitatvātmakatvam asya ganthasyoktaṃ bhavati ||

paradevataiva dhyāyeti tantrārtham upasaṃharan nāśiṣā maṃgalaṃ karoti || anādyanteti || || (fol. 79v6–7)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryyaśrīgopālāśramaviracitāyāṃ sāradāṭīkāyāṃ saṃpradāyadyotinyāṃ paṃcaviṃśatiḥ(!) paṭalaḥ samāptaḥ || || ❁ ||

karaśaśivasuyukte samvate naimipāle

nabhasi dhavalapakṣe saptamī bhānuvāre |

likhitam idam aśeṣaṃ citrabhe siddhiyoge

sulalitapadacitraṃ sāradāṭippaṇaṃ hi ||

nāmnāsau bṛṣabhadhvajo guṇigaṇālāpegragaṇyogṛṇa-

vācaspūrasudhāpayodhivilasad bīlāṃkure prodgamaḥ |

bhūpālendramahīpakoṭimukuṭais(!) pūjyāṃghripaṅkeruha-

śrīmadvipramanoharo guirave<ref name="ftn1">Unmetrical stanza</ref> prādād imaṃ pustakīṃ (!) || || ❁ ||

samvat 812 śrāvaṇaśuklasaptamī citrā nakṣatra siddhiyoga āditavāra thva kuhnu sampūrṇṇa yāṅ coyā o śrīmanohara uādhyā bhājuyāta śrīgurudevatāprītina thva sāradātilakayā ṭīkā, svahastākṣaraṇa(!) rājadaivajñabṛṣabhadhvajana duntā juro ||

yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā

yadi śuddham aśuddhaṃ vā mama doṣo na vidyate || ||

sāradādevyai namaḥ || (fol. 79v8–11)

Microfilm Details

Reel No. B 153/8

Date of Filming 07-11-1971

Exposures 88

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-08-2008

Bibliography


<references/>