B 153-8 Śāradātilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 153/8
Title: Śāradātilaka
Dimensions: 39 x 11.5 cm x 79 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 812
Acc No.: NAK 1/100
Remarks:
Reel No. B 153-8 Inventory No. 62304
Title Śāradātilakaṭīkāsaṃpradāyadyotini
Author Śrīgopālāśrama
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 147a, no. 5454
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 39.0 x 11.5 cm
Folios 79
Lines per Folio 11
Foliation figures in middle right-hand margin of the verso.
Scribe Bājadaivajña Bṛṣabhadhvaja
Date of Copying NS 812
King Bhūpālendra[Malla]
Place of Deposit NAK
Accession No. 1/100
Manuscript Features
Excerpts
Beginning
oṃ namo vighnanivāraṇāyai ||
brahmāvidhānaparamāṃtaramūlakakṣāt
saṃpreraṇāc ca raṇam etya samīraṇena |
yā bhāsate vividhavarṇṇamayī parān tāṃ
niḥśeṣalokajananīṃ prabhajāmi vācaṃ ||
prādi(!)śitasya granthasya nirbighnaparisamāptipracayagamanābhyāṃ śiṣṭācāraparaṃparāprāptaṃ viṣayaprayojanasaṃbaṃdhādhikārirūpānubaṃdhacatuṣṭayapradarśanapūrvvakaṃ viśiṣṭeṣṭadevatāśīrlakṣaṇaṃ maṃgalam ātanoti nityānandeti || (fol. 1v1–2)
End
atrādyaḥ paṭalaḥ sṛṣṭipratipādakatvena mūlaprakṛtipratipādakatvena ca mūlaprakṛtipratipādanaparaḥ | madhyatrayoviṃśatipaṭalaḥ prakṛtivikṛtipratipādanaparāḥ | antyapaṭalas tu prakṛtivikṛtivyatiriktapuruṣapratipādanaparaḥ ||
evaṃ paṃcaviṃśatitatvātmakatvam asya ganthasyoktaṃ bhavati ||
paradevataiva dhyāyeti tantrārtham upasaṃharan nāśiṣā maṃgalaṃ karoti || anādyanteti || || (fol. 79v6–7)
Colophon
iti śrīmatparamahaṃsaparivrājakācāryyaśrīgopālāśramaviracitāyāṃ sāradāṭīkāyāṃ saṃpradāyadyotinyāṃ paṃcaviṃśatiḥ(!) paṭalaḥ samāptaḥ || || ❁ ||
karaśaśivasuyukte samvate naimipāle
nabhasi dhavalapakṣe saptamī bhānuvāre |
likhitam idam aśeṣaṃ citrabhe siddhiyoge
sulalitapadacitraṃ sāradāṭippaṇaṃ hi ||
nāmnāsau bṛṣabhadhvajo guṇigaṇālāpegragaṇyogṛṇa-
vācaspūrasudhāpayodhivilasad bīlāṃkure prodgamaḥ |
bhūpālendramahīpakoṭimukuṭais(!) pūjyāṃghripaṅkeruha-
śrīmadvipramanoharo guirave<ref name="ftn1">Unmetrical stanza</ref> prādād imaṃ pustakīṃ (!) || || ❁ ||
samvat 812 śrāvaṇaśuklasaptamī citrā nakṣatra siddhiyoga āditavāra thva kuhnu sampūrṇṇa yāṅ coyā o śrīmanohara uādhyā bhājuyāta śrīgurudevatāprītina thva sāradātilakayā ṭīkā, svahastākṣaraṇa(!) rājadaivajñabṛṣabhadhvajana duntā juro ||
yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā
yadi śuddham aśuddhaṃ vā mama doṣo na vidyate || ||
sāradādevyai namaḥ || (fol. 79v8–11)
Microfilm Details
Reel No. B 153/8
Date of Filming 07-11-1971
Exposures 88
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-08-2008
Bibliography
<references/>